Declension table of ?rāghiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerāghiṣyamāṇaḥ rāghiṣyamāṇau rāghiṣyamāṇāḥ
Vocativerāghiṣyamāṇa rāghiṣyamāṇau rāghiṣyamāṇāḥ
Accusativerāghiṣyamāṇam rāghiṣyamāṇau rāghiṣyamāṇān
Instrumentalrāghiṣyamāṇena rāghiṣyamāṇābhyām rāghiṣyamāṇaiḥ rāghiṣyamāṇebhiḥ
Dativerāghiṣyamāṇāya rāghiṣyamāṇābhyām rāghiṣyamāṇebhyaḥ
Ablativerāghiṣyamāṇāt rāghiṣyamāṇābhyām rāghiṣyamāṇebhyaḥ
Genitiverāghiṣyamāṇasya rāghiṣyamāṇayoḥ rāghiṣyamāṇānām
Locativerāghiṣyamāṇe rāghiṣyamāṇayoḥ rāghiṣyamāṇeṣu

Compound rāghiṣyamāṇa -

Adverb -rāghiṣyamāṇam -rāghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria