Declension table of ?rāgdha

Deva

MasculineSingularDualPlural
Nominativerāgdhaḥ rāgdhau rāgdhāḥ
Vocativerāgdha rāgdhau rāgdhāḥ
Accusativerāgdham rāgdhau rāgdhān
Instrumentalrāgdhena rāgdhābhyām rāgdhaiḥ rāgdhebhiḥ
Dativerāgdhāya rāgdhābhyām rāgdhebhyaḥ
Ablativerāgdhāt rāgdhābhyām rāgdhebhyaḥ
Genitiverāgdhasya rāgdhayoḥ rāgdhānām
Locativerāgdhe rāgdhayoḥ rāgdheṣu

Compound rāgdha -

Adverb -rāgdham -rāgdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria