Declension table of ?rāgdha

Deva

NeuterSingularDualPlural
Nominativerāgdham rāgdhe rāgdhāni
Vocativerāgdha rāgdhe rāgdhāni
Accusativerāgdham rāgdhe rāgdhāni
Instrumentalrāgdhena rāgdhābhyām rāgdhaiḥ
Dativerāgdhāya rāgdhābhyām rāgdhebhyaḥ
Ablativerāgdhāt rāgdhābhyām rāgdhebhyaḥ
Genitiverāgdhasya rāgdhayoḥ rāgdhānām
Locativerāgdhe rāgdhayoḥ rāgdheṣu

Compound rāgdha -

Adverb -rāgdham -rāgdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria