Declension table of ?rāghamāṇa

Deva

NeuterSingularDualPlural
Nominativerāghamāṇam rāghamāṇe rāghamāṇāni
Vocativerāghamāṇa rāghamāṇe rāghamāṇāni
Accusativerāghamāṇam rāghamāṇe rāghamāṇāni
Instrumentalrāghamāṇena rāghamāṇābhyām rāghamāṇaiḥ
Dativerāghamāṇāya rāghamāṇābhyām rāghamāṇebhyaḥ
Ablativerāghamāṇāt rāghamāṇābhyām rāghamāṇebhyaḥ
Genitiverāghamāṇasya rāghamāṇayoḥ rāghamāṇānām
Locativerāghamāṇe rāghamāṇayoḥ rāghamāṇeṣu

Compound rāghamāṇa -

Adverb -rāghamāṇam -rāghamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria