Declension table of ?rāghantī

Deva

FeminineSingularDualPlural
Nominativerāghantī rāghantyau rāghantyaḥ
Vocativerāghanti rāghantyau rāghantyaḥ
Accusativerāghantīm rāghantyau rāghantīḥ
Instrumentalrāghantyā rāghantībhyām rāghantībhiḥ
Dativerāghantyai rāghantībhyām rāghantībhyaḥ
Ablativerāghantyāḥ rāghantībhyām rāghantībhyaḥ
Genitiverāghantyāḥ rāghantyoḥ rāghantīnām
Locativerāghantyām rāghantyoḥ rāghantīṣu

Compound rāghanti - rāghantī -

Adverb -rāghanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria