Declension table of ?rāghat

Deva

MasculineSingularDualPlural
Nominativerāghan rāghantau rāghantaḥ
Vocativerāghan rāghantau rāghantaḥ
Accusativerāghantam rāghantau rāghataḥ
Instrumentalrāghatā rāghadbhyām rāghadbhiḥ
Dativerāghate rāghadbhyām rāghadbhyaḥ
Ablativerāghataḥ rāghadbhyām rāghadbhyaḥ
Genitiverāghataḥ rāghatoḥ rāghatām
Locativerāghati rāghatoḥ rāghatsu

Compound rāghat -

Adverb -rāghantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria