Declension table of ?rāgdhavat

Deva

MasculineSingularDualPlural
Nominativerāgdhavān rāgdhavantau rāgdhavantaḥ
Vocativerāgdhavan rāgdhavantau rāgdhavantaḥ
Accusativerāgdhavantam rāgdhavantau rāgdhavataḥ
Instrumentalrāgdhavatā rāgdhavadbhyām rāgdhavadbhiḥ
Dativerāgdhavate rāgdhavadbhyām rāgdhavadbhyaḥ
Ablativerāgdhavataḥ rāgdhavadbhyām rāgdhavadbhyaḥ
Genitiverāgdhavataḥ rāgdhavatoḥ rāgdhavatām
Locativerāgdhavati rāgdhavatoḥ rāgdhavatsu

Compound rāgdhavat -

Adverb -rāgdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria