Declension table of ?rāghyamāṇa

Deva

NeuterSingularDualPlural
Nominativerāghyamāṇam rāghyamāṇe rāghyamāṇāni
Vocativerāghyamāṇa rāghyamāṇe rāghyamāṇāni
Accusativerāghyamāṇam rāghyamāṇe rāghyamāṇāni
Instrumentalrāghyamāṇena rāghyamāṇābhyām rāghyamāṇaiḥ
Dativerāghyamāṇāya rāghyamāṇābhyām rāghyamāṇebhyaḥ
Ablativerāghyamāṇāt rāghyamāṇābhyām rāghyamāṇebhyaḥ
Genitiverāghyamāṇasya rāghyamāṇayoḥ rāghyamāṇānām
Locativerāghyamāṇe rāghyamāṇayoḥ rāghyamāṇeṣu

Compound rāghyamāṇa -

Adverb -rāghyamāṇam -rāghyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria