Declension table of ?rāghitavya

Deva

NeuterSingularDualPlural
Nominativerāghitavyam rāghitavye rāghitavyāni
Vocativerāghitavya rāghitavye rāghitavyāni
Accusativerāghitavyam rāghitavye rāghitavyāni
Instrumentalrāghitavyena rāghitavyābhyām rāghitavyaiḥ
Dativerāghitavyāya rāghitavyābhyām rāghitavyebhyaḥ
Ablativerāghitavyāt rāghitavyābhyām rāghitavyebhyaḥ
Genitiverāghitavyasya rāghitavyayoḥ rāghitavyānām
Locativerāghitavye rāghitavyayoḥ rāghitavyeṣu

Compound rāghitavya -

Adverb -rāghitavyam -rāghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria