Declension table of ?rāghamāṇa

Deva

MasculineSingularDualPlural
Nominativerāghamāṇaḥ rāghamāṇau rāghamāṇāḥ
Vocativerāghamāṇa rāghamāṇau rāghamāṇāḥ
Accusativerāghamāṇam rāghamāṇau rāghamāṇān
Instrumentalrāghamāṇena rāghamāṇābhyām rāghamāṇaiḥ rāghamāṇebhiḥ
Dativerāghamāṇāya rāghamāṇābhyām rāghamāṇebhyaḥ
Ablativerāghamāṇāt rāghamāṇābhyām rāghamāṇebhyaḥ
Genitiverāghamāṇasya rāghamāṇayoḥ rāghamāṇānām
Locativerāghamāṇe rāghamāṇayoḥ rāghamāṇeṣu

Compound rāghamāṇa -

Adverb -rāghamāṇam -rāghamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria