Declension table of ?rarāghuṣī

Deva

FeminineSingularDualPlural
Nominativerarāghuṣī rarāghuṣyau rarāghuṣyaḥ
Vocativerarāghuṣi rarāghuṣyau rarāghuṣyaḥ
Accusativerarāghuṣīm rarāghuṣyau rarāghuṣīḥ
Instrumentalrarāghuṣyā rarāghuṣībhyām rarāghuṣībhiḥ
Dativerarāghuṣyai rarāghuṣībhyām rarāghuṣībhyaḥ
Ablativerarāghuṣyāḥ rarāghuṣībhyām rarāghuṣībhyaḥ
Genitiverarāghuṣyāḥ rarāghuṣyoḥ rarāghuṣīṇām
Locativerarāghuṣyām rarāghuṣyoḥ rarāghuṣīṣu

Compound rarāghuṣi - rarāghuṣī -

Adverb -rarāghuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria