Declension table of ?rarāghvas

Deva

MasculineSingularDualPlural
Nominativerarāghvān rarāghvāṃsau rarāghvāṃsaḥ
Vocativerarāghvan rarāghvāṃsau rarāghvāṃsaḥ
Accusativerarāghvāṃsam rarāghvāṃsau rarāghuṣaḥ
Instrumentalrarāghuṣā rarāghvadbhyām rarāghvadbhiḥ
Dativerarāghuṣe rarāghvadbhyām rarāghvadbhyaḥ
Ablativerarāghuṣaḥ rarāghvadbhyām rarāghvadbhyaḥ
Genitiverarāghuṣaḥ rarāghuṣoḥ rarāghuṣām
Locativerarāghuṣi rarāghuṣoḥ rarāghvatsu

Compound rarāghvat -

Adverb -rarāghvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria