Declension table of ?rarāghāṇā

Deva

FeminineSingularDualPlural
Nominativerarāghāṇā rarāghāṇe rarāghāṇāḥ
Vocativerarāghāṇe rarāghāṇe rarāghāṇāḥ
Accusativerarāghāṇām rarāghāṇe rarāghāṇāḥ
Instrumentalrarāghāṇayā rarāghāṇābhyām rarāghāṇābhiḥ
Dativerarāghāṇāyai rarāghāṇābhyām rarāghāṇābhyaḥ
Ablativerarāghāṇāyāḥ rarāghāṇābhyām rarāghāṇābhyaḥ
Genitiverarāghāṇāyāḥ rarāghāṇayoḥ rarāghāṇānām
Locativerarāghāṇāyām rarāghāṇayoḥ rarāghāṇāsu

Adverb -rarāghāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria