Declension table of ?rāghaṇīya

Deva

NeuterSingularDualPlural
Nominativerāghaṇīyam rāghaṇīye rāghaṇīyāni
Vocativerāghaṇīya rāghaṇīye rāghaṇīyāni
Accusativerāghaṇīyam rāghaṇīye rāghaṇīyāni
Instrumentalrāghaṇīyena rāghaṇīyābhyām rāghaṇīyaiḥ
Dativerāghaṇīyāya rāghaṇīyābhyām rāghaṇīyebhyaḥ
Ablativerāghaṇīyāt rāghaṇīyābhyām rāghaṇīyebhyaḥ
Genitiverāghaṇīyasya rāghaṇīyayoḥ rāghaṇīyānām
Locativerāghaṇīye rāghaṇīyayoḥ rāghaṇīyeṣu

Compound rāghaṇīya -

Adverb -rāghaṇīyam -rāghaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria