Declension table of ?rāghamāṇā

Deva

FeminineSingularDualPlural
Nominativerāghamāṇā rāghamāṇe rāghamāṇāḥ
Vocativerāghamāṇe rāghamāṇe rāghamāṇāḥ
Accusativerāghamāṇām rāghamāṇe rāghamāṇāḥ
Instrumentalrāghamāṇayā rāghamāṇābhyām rāghamāṇābhiḥ
Dativerāghamāṇāyai rāghamāṇābhyām rāghamāṇābhyaḥ
Ablativerāghamāṇāyāḥ rāghamāṇābhyām rāghamāṇābhyaḥ
Genitiverāghamāṇāyāḥ rāghamāṇayoḥ rāghamāṇānām
Locativerāghamāṇāyām rāghamāṇayoḥ rāghamāṇāsu

Adverb -rāghamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria