Declension table of ?rarāghāṇa

Deva

NeuterSingularDualPlural
Nominativerarāghāṇam rarāghāṇe rarāghāṇāni
Vocativerarāghāṇa rarāghāṇe rarāghāṇāni
Accusativerarāghāṇam rarāghāṇe rarāghāṇāni
Instrumentalrarāghāṇena rarāghāṇābhyām rarāghāṇaiḥ
Dativerarāghāṇāya rarāghāṇābhyām rarāghāṇebhyaḥ
Ablativerarāghāṇāt rarāghāṇābhyām rarāghāṇebhyaḥ
Genitiverarāghāṇasya rarāghāṇayoḥ rarāghāṇānām
Locativerarāghāṇe rarāghāṇayoḥ rarāghāṇeṣu

Compound rarāghāṇa -

Adverb -rarāghāṇam -rarāghāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria