Declension table of ?rāghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerāghiṣyamāṇā rāghiṣyamāṇe rāghiṣyamāṇāḥ
Vocativerāghiṣyamāṇe rāghiṣyamāṇe rāghiṣyamāṇāḥ
Accusativerāghiṣyamāṇām rāghiṣyamāṇe rāghiṣyamāṇāḥ
Instrumentalrāghiṣyamāṇayā rāghiṣyamāṇābhyām rāghiṣyamāṇābhiḥ
Dativerāghiṣyamāṇāyai rāghiṣyamāṇābhyām rāghiṣyamāṇābhyaḥ
Ablativerāghiṣyamāṇāyāḥ rāghiṣyamāṇābhyām rāghiṣyamāṇābhyaḥ
Genitiverāghiṣyamāṇāyāḥ rāghiṣyamāṇayoḥ rāghiṣyamāṇānām
Locativerāghiṣyamāṇāyām rāghiṣyamāṇayoḥ rāghiṣyamāṇāsu

Adverb -rāghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria