Declension table of ?rāghiṣyantī

Deva

FeminineSingularDualPlural
Nominativerāghiṣyantī rāghiṣyantyau rāghiṣyantyaḥ
Vocativerāghiṣyanti rāghiṣyantyau rāghiṣyantyaḥ
Accusativerāghiṣyantīm rāghiṣyantyau rāghiṣyantīḥ
Instrumentalrāghiṣyantyā rāghiṣyantībhyām rāghiṣyantībhiḥ
Dativerāghiṣyantyai rāghiṣyantībhyām rāghiṣyantībhyaḥ
Ablativerāghiṣyantyāḥ rāghiṣyantībhyām rāghiṣyantībhyaḥ
Genitiverāghiṣyantyāḥ rāghiṣyantyoḥ rāghiṣyantīnām
Locativerāghiṣyantyām rāghiṣyantyoḥ rāghiṣyantīṣu

Compound rāghiṣyanti - rāghiṣyantī -

Adverb -rāghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria