Declension table of ?rāghaṇīya

Deva

MasculineSingularDualPlural
Nominativerāghaṇīyaḥ rāghaṇīyau rāghaṇīyāḥ
Vocativerāghaṇīya rāghaṇīyau rāghaṇīyāḥ
Accusativerāghaṇīyam rāghaṇīyau rāghaṇīyān
Instrumentalrāghaṇīyena rāghaṇīyābhyām rāghaṇīyaiḥ rāghaṇīyebhiḥ
Dativerāghaṇīyāya rāghaṇīyābhyām rāghaṇīyebhyaḥ
Ablativerāghaṇīyāt rāghaṇīyābhyām rāghaṇīyebhyaḥ
Genitiverāghaṇīyasya rāghaṇīyayoḥ rāghaṇīyānām
Locativerāghaṇīye rāghaṇīyayoḥ rāghaṇīyeṣu

Compound rāghaṇīya -

Adverb -rāghaṇīyam -rāghaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria