Declension table of ?rāghya

Deva

MasculineSingularDualPlural
Nominativerāghyaḥ rāghyau rāghyāḥ
Vocativerāghya rāghyau rāghyāḥ
Accusativerāghyam rāghyau rāghyān
Instrumentalrāghyeṇa rāghyābhyām rāghyaiḥ rāghyebhiḥ
Dativerāghyāya rāghyābhyām rāghyebhyaḥ
Ablativerāghyāt rāghyābhyām rāghyebhyaḥ
Genitiverāghyasya rāghyayoḥ rāghyāṇām
Locativerāghye rāghyayoḥ rāghyeṣu

Compound rāghya -

Adverb -rāghyam -rāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria