तिङन्तावली ?राघ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमराघति राघतः राघन्ति
मध्यमराघसि राघथः राघथ
उत्तमराघामि राघावः राघामः


आत्मनेपदेएकद्विबहु
प्रथमराघते राघेते राघन्ते
मध्यमराघसे राघेथे राघध्वे
उत्तमराघे राघावहे राघामहे


कर्मणिएकद्विबहु
प्रथमराघ्यते राघ्येते राघ्यन्ते
मध्यमराघ्यसे राघ्येथे राघ्यध्वे
उत्तमराघ्ये राघ्यावहे राघ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअराघत् अराघताम् अराघन्
मध्यमअराघः अराघतम् अराघत
उत्तमअराघम् अराघाव अराघाम


आत्मनेपदेएकद्विबहु
प्रथमअराघत अराघेताम् अराघन्त
मध्यमअराघथाः अराघेथाम् अराघध्वम्
उत्तमअराघे अराघावहि अराघामहि


कर्मणिएकद्विबहु
प्रथमअराघ्यत अराघ्येताम् अराघ्यन्त
मध्यमअराघ्यथाः अराघ्येथाम् अराघ्यध्वम्
उत्तमअराघ्ये अराघ्यावहि अराघ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमराघेत् राघेताम् राघेयुः
मध्यमराघेः राघेतम् राघेत
उत्तमराघेयम् राघेव राघेम


आत्मनेपदेएकद्विबहु
प्रथमराघेत राघेयाताम् राघेरन्
मध्यमराघेथाः राघेयाथाम् राघेध्वम्
उत्तमराघेय राघेवहि राघेमहि


कर्मणिएकद्विबहु
प्रथमराघ्येत राघ्येयाताम् राघ्येरन्
मध्यमराघ्येथाः राघ्येयाथाम् राघ्येध्वम्
उत्तमराघ्येय राघ्येवहि राघ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमराघतु राघताम् राघन्तु
मध्यमराघ राघतम् राघत
उत्तमराघाणि राघाव राघाम


आत्मनेपदेएकद्विबहु
प्रथमराघताम् राघेताम् राघन्ताम्
मध्यमराघस्व राघेथाम् राघध्वम्
उत्तमराघै राघावहै राघामहै


कर्मणिएकद्विबहु
प्रथमराघ्यताम् राघ्येताम् राघ्यन्ताम्
मध्यमराघ्यस्व राघ्येथाम् राघ्यध्वम्
उत्तमराघ्यै राघ्यावहै राघ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमराघिष्यति राघिष्यतः राघिष्यन्ति
मध्यमराघिष्यसि राघिष्यथः राघिष्यथ
उत्तमराघिष्यामि राघिष्यावः राघिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमराघिष्यते राघिष्येते राघिष्यन्ते
मध्यमराघिष्यसे राघिष्येथे राघिष्यध्वे
उत्तमराघिष्ये राघिष्यावहे राघिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमराघिता राघितारौ राघितारः
मध्यमराघितासि राघितास्थः राघितास्थ
उत्तमराघितास्मि राघितास्वः राघितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराघ रराघतुः रराघुः
मध्यमरराघिथ रराघथुः रराघ
उत्तमरराघ रराघिव रराघिम


आत्मनेपदेएकद्विबहु
प्रथमरराघे रराघाते रराघिरे
मध्यमरराघिषे रराघाथे रराघिध्वे
उत्तमरराघे रराघिवहे रराघिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमराघ्यात् राघ्यास्ताम् राघ्यासुः
मध्यमराघ्याः राघ्यास्तम् राघ्यास्त
उत्तमराघ्यासम् राघ्यास्व राघ्यास्म

कृदन्त

क्त
राग्ध m. n. राग्धा f.

क्तवतु
राग्धवत् m. n. राग्धवती f.

शतृ
राघत् m. n. राघन्ती f.

शानच्
राघमाण m. n. राघमाणा f.

शानच् कर्मणि
राघ्यमाण m. n. राघ्यमाणा f.

लुडादेश पर
राघिष्यत् m. n. राघिष्यन्ती f.

लुडादेश आत्म
राघिष्यमाण m. n. राघिष्यमाणा f.

तव्य
राघितव्य m. n. राघितव्या f.

यत्
राघ्य m. n. राघ्या f.

अनीयर्
राघणीय m. n. राघणीया f.

लिडादेश पर
रराघ्वस् m. n. रराघुषी f.

लिडादेश आत्म
रराघाण m. n. रराघाणा f.

अव्यय

तुमुन्
राघितुम्

क्त्वा
राग्ध्वा

ल्यप्
॰राघ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria