Declension table of ?rāghya

Deva

NeuterSingularDualPlural
Nominativerāghyam rāghye rāghyāṇi
Vocativerāghya rāghye rāghyāṇi
Accusativerāghyam rāghye rāghyāṇi
Instrumentalrāghyeṇa rāghyābhyām rāghyaiḥ
Dativerāghyāya rāghyābhyām rāghyebhyaḥ
Ablativerāghyāt rāghyābhyām rāghyebhyaḥ
Genitiverāghyasya rāghyayoḥ rāghyāṇām
Locativerāghye rāghyayoḥ rāghyeṣu

Compound rāghya -

Adverb -rāghyam -rāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria