Declension table of ?rāghiṣyat

Deva

MasculineSingularDualPlural
Nominativerāghiṣyan rāghiṣyantau rāghiṣyantaḥ
Vocativerāghiṣyan rāghiṣyantau rāghiṣyantaḥ
Accusativerāghiṣyantam rāghiṣyantau rāghiṣyataḥ
Instrumentalrāghiṣyatā rāghiṣyadbhyām rāghiṣyadbhiḥ
Dativerāghiṣyate rāghiṣyadbhyām rāghiṣyadbhyaḥ
Ablativerāghiṣyataḥ rāghiṣyadbhyām rāghiṣyadbhyaḥ
Genitiverāghiṣyataḥ rāghiṣyatoḥ rāghiṣyatām
Locativerāghiṣyati rāghiṣyatoḥ rāghiṣyatsu

Compound rāghiṣyat -

Adverb -rāghiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria