Declension table of ?rāghiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerāghiṣyamāṇam rāghiṣyamāṇe rāghiṣyamāṇāni
Vocativerāghiṣyamāṇa rāghiṣyamāṇe rāghiṣyamāṇāni
Accusativerāghiṣyamāṇam rāghiṣyamāṇe rāghiṣyamāṇāni
Instrumentalrāghiṣyamāṇena rāghiṣyamāṇābhyām rāghiṣyamāṇaiḥ
Dativerāghiṣyamāṇāya rāghiṣyamāṇābhyām rāghiṣyamāṇebhyaḥ
Ablativerāghiṣyamāṇāt rāghiṣyamāṇābhyām rāghiṣyamāṇebhyaḥ
Genitiverāghiṣyamāṇasya rāghiṣyamāṇayoḥ rāghiṣyamāṇānām
Locativerāghiṣyamāṇe rāghiṣyamāṇayoḥ rāghiṣyamāṇeṣu

Compound rāghiṣyamāṇa -

Adverb -rāghiṣyamāṇam -rāghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria