Conjugation tables of ?dhikṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhikṣāmi dhikṣāvaḥ dhikṣāmaḥ
Seconddhikṣasi dhikṣathaḥ dhikṣatha
Thirddhikṣati dhikṣataḥ dhikṣanti


MiddleSingularDualPlural
Firstdhikṣe dhikṣāvahe dhikṣāmahe
Seconddhikṣase dhikṣethe dhikṣadhve
Thirddhikṣate dhikṣete dhikṣante


PassiveSingularDualPlural
Firstdhikṣye dhikṣyāvahe dhikṣyāmahe
Seconddhikṣyase dhikṣyethe dhikṣyadhve
Thirddhikṣyate dhikṣyete dhikṣyante


Imperfect

ActiveSingularDualPlural
Firstadhikṣam adhikṣāva adhikṣāma
Secondadhikṣaḥ adhikṣatam adhikṣata
Thirdadhikṣat adhikṣatām adhikṣan


MiddleSingularDualPlural
Firstadhikṣe adhikṣāvahi adhikṣāmahi
Secondadhikṣathāḥ adhikṣethām adhikṣadhvam
Thirdadhikṣata adhikṣetām adhikṣanta


PassiveSingularDualPlural
Firstadhikṣye adhikṣyāvahi adhikṣyāmahi
Secondadhikṣyathāḥ adhikṣyethām adhikṣyadhvam
Thirdadhikṣyata adhikṣyetām adhikṣyanta


Optative

ActiveSingularDualPlural
Firstdhikṣeyam dhikṣeva dhikṣema
Seconddhikṣeḥ dhikṣetam dhikṣeta
Thirddhikṣet dhikṣetām dhikṣeyuḥ


MiddleSingularDualPlural
Firstdhikṣeya dhikṣevahi dhikṣemahi
Seconddhikṣethāḥ dhikṣeyāthām dhikṣedhvam
Thirddhikṣeta dhikṣeyātām dhikṣeran


PassiveSingularDualPlural
Firstdhikṣyeya dhikṣyevahi dhikṣyemahi
Seconddhikṣyethāḥ dhikṣyeyāthām dhikṣyedhvam
Thirddhikṣyeta dhikṣyeyātām dhikṣyeran


Imperative

ActiveSingularDualPlural
Firstdhikṣāṇi dhikṣāva dhikṣāma
Seconddhikṣa dhikṣatam dhikṣata
Thirddhikṣatu dhikṣatām dhikṣantu


MiddleSingularDualPlural
Firstdhikṣai dhikṣāvahai dhikṣāmahai
Seconddhikṣasva dhikṣethām dhikṣadhvam
Thirddhikṣatām dhikṣetām dhikṣantām


PassiveSingularDualPlural
Firstdhikṣyai dhikṣyāvahai dhikṣyāmahai
Seconddhikṣyasva dhikṣyethām dhikṣyadhvam
Thirddhikṣyatām dhikṣyetām dhikṣyantām


Future

ActiveSingularDualPlural
Firstdhikṣiṣyāmi dhikṣiṣyāvaḥ dhikṣiṣyāmaḥ
Seconddhikṣiṣyasi dhikṣiṣyathaḥ dhikṣiṣyatha
Thirddhikṣiṣyati dhikṣiṣyataḥ dhikṣiṣyanti


MiddleSingularDualPlural
Firstdhikṣiṣye dhikṣiṣyāvahe dhikṣiṣyāmahe
Seconddhikṣiṣyase dhikṣiṣyethe dhikṣiṣyadhve
Thirddhikṣiṣyate dhikṣiṣyete dhikṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhikṣitāsmi dhikṣitāsvaḥ dhikṣitāsmaḥ
Seconddhikṣitāsi dhikṣitāsthaḥ dhikṣitāstha
Thirddhikṣitā dhikṣitārau dhikṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdidhikṣa didhikṣiva didhikṣima
Seconddidhikṣitha didhikṣathuḥ didhikṣa
Thirddidhikṣa didhikṣatuḥ didhikṣuḥ


MiddleSingularDualPlural
Firstdidhikṣe didhikṣivahe didhikṣimahe
Seconddidhikṣiṣe didhikṣāthe didhikṣidhve
Thirddidhikṣe didhikṣāte didhikṣire


Benedictive

ActiveSingularDualPlural
Firstdhikṣyāsam dhikṣyāsva dhikṣyāsma
Seconddhikṣyāḥ dhikṣyāstam dhikṣyāsta
Thirddhikṣyāt dhikṣyāstām dhikṣyāsuḥ

Participles

Past Passive Participle
dhikṣita m. n. dhikṣitā f.

Past Active Participle
dhikṣitavat m. n. dhikṣitavatī f.

Present Active Participle
dhikṣat m. n. dhikṣantī f.

Present Middle Participle
dhikṣamāṇa m. n. dhikṣamāṇā f.

Present Passive Participle
dhikṣyamāṇa m. n. dhikṣyamāṇā f.

Future Active Participle
dhikṣiṣyat m. n. dhikṣiṣyantī f.

Future Middle Participle
dhikṣiṣyamāṇa m. n. dhikṣiṣyamāṇā f.

Future Passive Participle
dhikṣitavya m. n. dhikṣitavyā f.

Future Passive Participle
dhikṣya m. n. dhikṣyā f.

Future Passive Participle
dhikṣaṇīya m. n. dhikṣaṇīyā f.

Perfect Active Participle
didhikṣvas m. n. didhikṣuṣī f.

Perfect Middle Participle
didhikṣāṇa m. n. didhikṣāṇā f.

Indeclinable forms

Infinitive
dhikṣitum

Absolutive
dhikṣitvā

Absolutive
-dhikṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria