Declension table of dhikṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣitavatī | dhikṣitavatyau | dhikṣitavatyaḥ |
Vocative | dhikṣitavati | dhikṣitavatyau | dhikṣitavatyaḥ |
Accusative | dhikṣitavatīm | dhikṣitavatyau | dhikṣitavatīḥ |
Instrumental | dhikṣitavatyā | dhikṣitavatībhyām | dhikṣitavatībhiḥ |
Dative | dhikṣitavatyai | dhikṣitavatībhyām | dhikṣitavatībhyaḥ |
Ablative | dhikṣitavatyāḥ | dhikṣitavatībhyām | dhikṣitavatībhyaḥ |
Genitive | dhikṣitavatyāḥ | dhikṣitavatyoḥ | dhikṣitavatīnām |
Locative | dhikṣitavatyām | dhikṣitavatyoḥ | dhikṣitavatīṣu |