Declension table of ?dhikṣitavatī

Deva

FeminineSingularDualPlural
Nominativedhikṣitavatī dhikṣitavatyau dhikṣitavatyaḥ
Vocativedhikṣitavati dhikṣitavatyau dhikṣitavatyaḥ
Accusativedhikṣitavatīm dhikṣitavatyau dhikṣitavatīḥ
Instrumentaldhikṣitavatyā dhikṣitavatībhyām dhikṣitavatībhiḥ
Dativedhikṣitavatyai dhikṣitavatībhyām dhikṣitavatībhyaḥ
Ablativedhikṣitavatyāḥ dhikṣitavatībhyām dhikṣitavatībhyaḥ
Genitivedhikṣitavatyāḥ dhikṣitavatyoḥ dhikṣitavatīnām
Locativedhikṣitavatyām dhikṣitavatyoḥ dhikṣitavatīṣu

Compound dhikṣitavati - dhikṣitavatī -

Adverb -dhikṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria