Declension table of ?dhikṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhikṣyamāṇā dhikṣyamāṇe dhikṣyamāṇāḥ
Vocativedhikṣyamāṇe dhikṣyamāṇe dhikṣyamāṇāḥ
Accusativedhikṣyamāṇām dhikṣyamāṇe dhikṣyamāṇāḥ
Instrumentaldhikṣyamāṇayā dhikṣyamāṇābhyām dhikṣyamāṇābhiḥ
Dativedhikṣyamāṇāyai dhikṣyamāṇābhyām dhikṣyamāṇābhyaḥ
Ablativedhikṣyamāṇāyāḥ dhikṣyamāṇābhyām dhikṣyamāṇābhyaḥ
Genitivedhikṣyamāṇāyāḥ dhikṣyamāṇayoḥ dhikṣyamāṇānām
Locativedhikṣyamāṇāyām dhikṣyamāṇayoḥ dhikṣyamāṇāsu

Adverb -dhikṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria