Declension table of ?dhikṣat

Deva

MasculineSingularDualPlural
Nominativedhikṣan dhikṣantau dhikṣantaḥ
Vocativedhikṣan dhikṣantau dhikṣantaḥ
Accusativedhikṣantam dhikṣantau dhikṣataḥ
Instrumentaldhikṣatā dhikṣadbhyām dhikṣadbhiḥ
Dativedhikṣate dhikṣadbhyām dhikṣadbhyaḥ
Ablativedhikṣataḥ dhikṣadbhyām dhikṣadbhyaḥ
Genitivedhikṣataḥ dhikṣatoḥ dhikṣatām
Locativedhikṣati dhikṣatoḥ dhikṣatsu

Compound dhikṣat -

Adverb -dhikṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria