Declension table of dhikṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣaṇīyā | dhikṣaṇīye | dhikṣaṇīyāḥ |
Vocative | dhikṣaṇīye | dhikṣaṇīye | dhikṣaṇīyāḥ |
Accusative | dhikṣaṇīyām | dhikṣaṇīye | dhikṣaṇīyāḥ |
Instrumental | dhikṣaṇīyayā | dhikṣaṇīyābhyām | dhikṣaṇīyābhiḥ |
Dative | dhikṣaṇīyāyai | dhikṣaṇīyābhyām | dhikṣaṇīyābhyaḥ |
Ablative | dhikṣaṇīyāyāḥ | dhikṣaṇīyābhyām | dhikṣaṇīyābhyaḥ |
Genitive | dhikṣaṇīyāyāḥ | dhikṣaṇīyayoḥ | dhikṣaṇīyānām |
Locative | dhikṣaṇīyāyām | dhikṣaṇīyayoḥ | dhikṣaṇīyāsu |