Declension table of ?dhikṣamāṇa

Deva

MasculineSingularDualPlural
Nominativedhikṣamāṇaḥ dhikṣamāṇau dhikṣamāṇāḥ
Vocativedhikṣamāṇa dhikṣamāṇau dhikṣamāṇāḥ
Accusativedhikṣamāṇam dhikṣamāṇau dhikṣamāṇān
Instrumentaldhikṣamāṇena dhikṣamāṇābhyām dhikṣamāṇaiḥ dhikṣamāṇebhiḥ
Dativedhikṣamāṇāya dhikṣamāṇābhyām dhikṣamāṇebhyaḥ
Ablativedhikṣamāṇāt dhikṣamāṇābhyām dhikṣamāṇebhyaḥ
Genitivedhikṣamāṇasya dhikṣamāṇayoḥ dhikṣamāṇānām
Locativedhikṣamāṇe dhikṣamāṇayoḥ dhikṣamāṇeṣu

Compound dhikṣamāṇa -

Adverb -dhikṣamāṇam -dhikṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria