Declension table of dhikṣamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣamāṇam | dhikṣamāṇe | dhikṣamāṇāni |
Vocative | dhikṣamāṇa | dhikṣamāṇe | dhikṣamāṇāni |
Accusative | dhikṣamāṇam | dhikṣamāṇe | dhikṣamāṇāni |
Instrumental | dhikṣamāṇena | dhikṣamāṇābhyām | dhikṣamāṇaiḥ |
Dative | dhikṣamāṇāya | dhikṣamāṇābhyām | dhikṣamāṇebhyaḥ |
Ablative | dhikṣamāṇāt | dhikṣamāṇābhyām | dhikṣamāṇebhyaḥ |
Genitive | dhikṣamāṇasya | dhikṣamāṇayoḥ | dhikṣamāṇānām |
Locative | dhikṣamāṇe | dhikṣamāṇayoḥ | dhikṣamāṇeṣu |