Declension table of ?dhikṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedhikṣaṇīyaḥ dhikṣaṇīyau dhikṣaṇīyāḥ
Vocativedhikṣaṇīya dhikṣaṇīyau dhikṣaṇīyāḥ
Accusativedhikṣaṇīyam dhikṣaṇīyau dhikṣaṇīyān
Instrumentaldhikṣaṇīyena dhikṣaṇīyābhyām dhikṣaṇīyaiḥ dhikṣaṇīyebhiḥ
Dativedhikṣaṇīyāya dhikṣaṇīyābhyām dhikṣaṇīyebhyaḥ
Ablativedhikṣaṇīyāt dhikṣaṇīyābhyām dhikṣaṇīyebhyaḥ
Genitivedhikṣaṇīyasya dhikṣaṇīyayoḥ dhikṣaṇīyānām
Locativedhikṣaṇīye dhikṣaṇīyayoḥ dhikṣaṇīyeṣu

Compound dhikṣaṇīya -

Adverb -dhikṣaṇīyam -dhikṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria