Declension table of ?didhikṣvas

Deva

MasculineSingularDualPlural
Nominativedidhikṣvān didhikṣvāṃsau didhikṣvāṃsaḥ
Vocativedidhikṣvan didhikṣvāṃsau didhikṣvāṃsaḥ
Accusativedidhikṣvāṃsam didhikṣvāṃsau didhikṣuṣaḥ
Instrumentaldidhikṣuṣā didhikṣvadbhyām didhikṣvadbhiḥ
Dativedidhikṣuṣe didhikṣvadbhyām didhikṣvadbhyaḥ
Ablativedidhikṣuṣaḥ didhikṣvadbhyām didhikṣvadbhyaḥ
Genitivedidhikṣuṣaḥ didhikṣuṣoḥ didhikṣuṣām
Locativedidhikṣuṣi didhikṣuṣoḥ didhikṣvatsu

Compound didhikṣvat -

Adverb -didhikṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria