Declension table of dhikṣiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣiṣyamāṇam | dhikṣiṣyamāṇe | dhikṣiṣyamāṇāni |
Vocative | dhikṣiṣyamāṇa | dhikṣiṣyamāṇe | dhikṣiṣyamāṇāni |
Accusative | dhikṣiṣyamāṇam | dhikṣiṣyamāṇe | dhikṣiṣyamāṇāni |
Instrumental | dhikṣiṣyamāṇena | dhikṣiṣyamāṇābhyām | dhikṣiṣyamāṇaiḥ |
Dative | dhikṣiṣyamāṇāya | dhikṣiṣyamāṇābhyām | dhikṣiṣyamāṇebhyaḥ |
Ablative | dhikṣiṣyamāṇāt | dhikṣiṣyamāṇābhyām | dhikṣiṣyamāṇebhyaḥ |
Genitive | dhikṣiṣyamāṇasya | dhikṣiṣyamāṇayoḥ | dhikṣiṣyamāṇānām |
Locative | dhikṣiṣyamāṇe | dhikṣiṣyamāṇayoḥ | dhikṣiṣyamāṇeṣu |