Declension table of dhikṣatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣat | dhikṣantī dhikṣatī | dhikṣanti |
Vocative | dhikṣat | dhikṣantī dhikṣatī | dhikṣanti |
Accusative | dhikṣat | dhikṣantī dhikṣatī | dhikṣanti |
Instrumental | dhikṣatā | dhikṣadbhyām | dhikṣadbhiḥ |
Dative | dhikṣate | dhikṣadbhyām | dhikṣadbhyaḥ |
Ablative | dhikṣataḥ | dhikṣadbhyām | dhikṣadbhyaḥ |
Genitive | dhikṣataḥ | dhikṣatoḥ | dhikṣatām |
Locative | dhikṣati | dhikṣatoḥ | dhikṣatsu |