Declension table of ?dhikṣantī

Deva

FeminineSingularDualPlural
Nominativedhikṣantī dhikṣantyau dhikṣantyaḥ
Vocativedhikṣanti dhikṣantyau dhikṣantyaḥ
Accusativedhikṣantīm dhikṣantyau dhikṣantīḥ
Instrumentaldhikṣantyā dhikṣantībhyām dhikṣantībhiḥ
Dativedhikṣantyai dhikṣantībhyām dhikṣantībhyaḥ
Ablativedhikṣantyāḥ dhikṣantībhyām dhikṣantībhyaḥ
Genitivedhikṣantyāḥ dhikṣantyoḥ dhikṣantīnām
Locativedhikṣantyām dhikṣantyoḥ dhikṣantīṣu

Compound dhikṣanti - dhikṣantī -

Adverb -dhikṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria