Declension table of dhikṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣantī | dhikṣantyau | dhikṣantyaḥ |
Vocative | dhikṣanti | dhikṣantyau | dhikṣantyaḥ |
Accusative | dhikṣantīm | dhikṣantyau | dhikṣantīḥ |
Instrumental | dhikṣantyā | dhikṣantībhyām | dhikṣantībhiḥ |
Dative | dhikṣantyai | dhikṣantībhyām | dhikṣantībhyaḥ |
Ablative | dhikṣantyāḥ | dhikṣantībhyām | dhikṣantībhyaḥ |
Genitive | dhikṣantyāḥ | dhikṣantyoḥ | dhikṣantīnām |
Locative | dhikṣantyām | dhikṣantyoḥ | dhikṣantīṣu |