Declension table of dhikṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣitavān | dhikṣitavantau | dhikṣitavantaḥ |
Vocative | dhikṣitavan | dhikṣitavantau | dhikṣitavantaḥ |
Accusative | dhikṣitavantam | dhikṣitavantau | dhikṣitavataḥ |
Instrumental | dhikṣitavatā | dhikṣitavadbhyām | dhikṣitavadbhiḥ |
Dative | dhikṣitavate | dhikṣitavadbhyām | dhikṣitavadbhyaḥ |
Ablative | dhikṣitavataḥ | dhikṣitavadbhyām | dhikṣitavadbhyaḥ |
Genitive | dhikṣitavataḥ | dhikṣitavatoḥ | dhikṣitavatām |
Locative | dhikṣitavati | dhikṣitavatoḥ | dhikṣitavatsu |