Declension table of ?dhikṣitavat

Deva

MasculineSingularDualPlural
Nominativedhikṣitavān dhikṣitavantau dhikṣitavantaḥ
Vocativedhikṣitavan dhikṣitavantau dhikṣitavantaḥ
Accusativedhikṣitavantam dhikṣitavantau dhikṣitavataḥ
Instrumentaldhikṣitavatā dhikṣitavadbhyām dhikṣitavadbhiḥ
Dativedhikṣitavate dhikṣitavadbhyām dhikṣitavadbhyaḥ
Ablativedhikṣitavataḥ dhikṣitavadbhyām dhikṣitavadbhyaḥ
Genitivedhikṣitavataḥ dhikṣitavatoḥ dhikṣitavatām
Locativedhikṣitavati dhikṣitavatoḥ dhikṣitavatsu

Compound dhikṣitavat -

Adverb -dhikṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria