Declension table of ?dhikṣya

Deva

NeuterSingularDualPlural
Nominativedhikṣyam dhikṣye dhikṣyāṇi
Vocativedhikṣya dhikṣye dhikṣyāṇi
Accusativedhikṣyam dhikṣye dhikṣyāṇi
Instrumentaldhikṣyeṇa dhikṣyābhyām dhikṣyaiḥ
Dativedhikṣyāya dhikṣyābhyām dhikṣyebhyaḥ
Ablativedhikṣyāt dhikṣyābhyām dhikṣyebhyaḥ
Genitivedhikṣyasya dhikṣyayoḥ dhikṣyāṇām
Locativedhikṣye dhikṣyayoḥ dhikṣyeṣu

Compound dhikṣya -

Adverb -dhikṣyam -dhikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria