Declension table of dhikṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣitam | dhikṣite | dhikṣitāni |
Vocative | dhikṣita | dhikṣite | dhikṣitāni |
Accusative | dhikṣitam | dhikṣite | dhikṣitāni |
Instrumental | dhikṣitena | dhikṣitābhyām | dhikṣitaiḥ |
Dative | dhikṣitāya | dhikṣitābhyām | dhikṣitebhyaḥ |
Ablative | dhikṣitāt | dhikṣitābhyām | dhikṣitebhyaḥ |
Genitive | dhikṣitasya | dhikṣitayoḥ | dhikṣitānām |
Locative | dhikṣite | dhikṣitayoḥ | dhikṣiteṣu |