Declension table of ?dhikṣita

Deva

NeuterSingularDualPlural
Nominativedhikṣitam dhikṣite dhikṣitāni
Vocativedhikṣita dhikṣite dhikṣitāni
Accusativedhikṣitam dhikṣite dhikṣitāni
Instrumentaldhikṣitena dhikṣitābhyām dhikṣitaiḥ
Dativedhikṣitāya dhikṣitābhyām dhikṣitebhyaḥ
Ablativedhikṣitāt dhikṣitābhyām dhikṣitebhyaḥ
Genitivedhikṣitasya dhikṣitayoḥ dhikṣitānām
Locativedhikṣite dhikṣitayoḥ dhikṣiteṣu

Compound dhikṣita -

Adverb -dhikṣitam -dhikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria