Declension table of dhikṣita

Deva

MasculineSingularDualPlural
Nominativedhikṣitaḥ dhikṣitau dhikṣitāḥ
Vocativedhikṣita dhikṣitau dhikṣitāḥ
Accusativedhikṣitam dhikṣitau dhikṣitān
Instrumentaldhikṣitena dhikṣitābhyām dhikṣitaiḥ
Dativedhikṣitāya dhikṣitābhyām dhikṣitebhyaḥ
Ablativedhikṣitāt dhikṣitābhyām dhikṣitebhyaḥ
Genitivedhikṣitasya dhikṣitayoḥ dhikṣitānām
Locativedhikṣite dhikṣitayoḥ dhikṣiteṣu

Compound dhikṣita -

Adverb -dhikṣitam -dhikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria