Declension table of dhikṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣyamāṇam | dhikṣyamāṇe | dhikṣyamāṇāni |
Vocative | dhikṣyamāṇa | dhikṣyamāṇe | dhikṣyamāṇāni |
Accusative | dhikṣyamāṇam | dhikṣyamāṇe | dhikṣyamāṇāni |
Instrumental | dhikṣyamāṇena | dhikṣyamāṇābhyām | dhikṣyamāṇaiḥ |
Dative | dhikṣyamāṇāya | dhikṣyamāṇābhyām | dhikṣyamāṇebhyaḥ |
Ablative | dhikṣyamāṇāt | dhikṣyamāṇābhyām | dhikṣyamāṇebhyaḥ |
Genitive | dhikṣyamāṇasya | dhikṣyamāṇayoḥ | dhikṣyamāṇānām |
Locative | dhikṣyamāṇe | dhikṣyamāṇayoḥ | dhikṣyamāṇeṣu |