Declension table of ?dhikṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhikṣyamāṇaḥ dhikṣyamāṇau dhikṣyamāṇāḥ
Vocativedhikṣyamāṇa dhikṣyamāṇau dhikṣyamāṇāḥ
Accusativedhikṣyamāṇam dhikṣyamāṇau dhikṣyamāṇān
Instrumentaldhikṣyamāṇena dhikṣyamāṇābhyām dhikṣyamāṇaiḥ dhikṣyamāṇebhiḥ
Dativedhikṣyamāṇāya dhikṣyamāṇābhyām dhikṣyamāṇebhyaḥ
Ablativedhikṣyamāṇāt dhikṣyamāṇābhyām dhikṣyamāṇebhyaḥ
Genitivedhikṣyamāṇasya dhikṣyamāṇayoḥ dhikṣyamāṇānām
Locativedhikṣyamāṇe dhikṣyamāṇayoḥ dhikṣyamāṇeṣu

Compound dhikṣyamāṇa -

Adverb -dhikṣyamāṇam -dhikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria