Declension table of dhikṣiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣiṣyamāṇaḥ | dhikṣiṣyamāṇau | dhikṣiṣyamāṇāḥ |
Vocative | dhikṣiṣyamāṇa | dhikṣiṣyamāṇau | dhikṣiṣyamāṇāḥ |
Accusative | dhikṣiṣyamāṇam | dhikṣiṣyamāṇau | dhikṣiṣyamāṇān |
Instrumental | dhikṣiṣyamāṇena | dhikṣiṣyamāṇābhyām | dhikṣiṣyamāṇaiḥ |
Dative | dhikṣiṣyamāṇāya | dhikṣiṣyamāṇābhyām | dhikṣiṣyamāṇebhyaḥ |
Ablative | dhikṣiṣyamāṇāt | dhikṣiṣyamāṇābhyām | dhikṣiṣyamāṇebhyaḥ |
Genitive | dhikṣiṣyamāṇasya | dhikṣiṣyamāṇayoḥ | dhikṣiṣyamāṇānām |
Locative | dhikṣiṣyamāṇe | dhikṣiṣyamāṇayoḥ | dhikṣiṣyamāṇeṣu |