Declension table of ?dhikṣiṣyat

Deva

NeuterSingularDualPlural
Nominativedhikṣiṣyat dhikṣiṣyantī dhikṣiṣyatī dhikṣiṣyanti
Vocativedhikṣiṣyat dhikṣiṣyantī dhikṣiṣyatī dhikṣiṣyanti
Accusativedhikṣiṣyat dhikṣiṣyantī dhikṣiṣyatī dhikṣiṣyanti
Instrumentaldhikṣiṣyatā dhikṣiṣyadbhyām dhikṣiṣyadbhiḥ
Dativedhikṣiṣyate dhikṣiṣyadbhyām dhikṣiṣyadbhyaḥ
Ablativedhikṣiṣyataḥ dhikṣiṣyadbhyām dhikṣiṣyadbhyaḥ
Genitivedhikṣiṣyataḥ dhikṣiṣyatoḥ dhikṣiṣyatām
Locativedhikṣiṣyati dhikṣiṣyatoḥ dhikṣiṣyatsu

Adverb -dhikṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria