Declension table of ?dhikṣitavya

Deva

NeuterSingularDualPlural
Nominativedhikṣitavyam dhikṣitavye dhikṣitavyāni
Vocativedhikṣitavya dhikṣitavye dhikṣitavyāni
Accusativedhikṣitavyam dhikṣitavye dhikṣitavyāni
Instrumentaldhikṣitavyena dhikṣitavyābhyām dhikṣitavyaiḥ
Dativedhikṣitavyāya dhikṣitavyābhyām dhikṣitavyebhyaḥ
Ablativedhikṣitavyāt dhikṣitavyābhyām dhikṣitavyebhyaḥ
Genitivedhikṣitavyasya dhikṣitavyayoḥ dhikṣitavyānām
Locativedhikṣitavye dhikṣitavyayoḥ dhikṣitavyeṣu

Compound dhikṣitavya -

Adverb -dhikṣitavyam -dhikṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria