तिङन्तावली ?धिक्ष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धिक्षति
धिक्षतः
धिक्षन्ति
मध्यम
धिक्षसि
धिक्षथः
धिक्षथ
उत्तम
धिक्षामि
धिक्षावः
धिक्षामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धिक्षते
धिक्षेते
धिक्षन्ते
मध्यम
धिक्षसे
धिक्षेथे
धिक्षध्वे
उत्तम
धिक्षे
धिक्षावहे
धिक्षामहे
कर्मणि
एक
द्वि
बहु
प्रथम
धिक्ष्यते
धिक्ष्येते
धिक्ष्यन्ते
मध्यम
धिक्ष्यसे
धिक्ष्येथे
धिक्ष्यध्वे
उत्तम
धिक्ष्ये
धिक्ष्यावहे
धिक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधिक्षत्
अधिक्षताम्
अधिक्षन्
मध्यम
अधिक्षः
अधिक्षतम्
अधिक्षत
उत्तम
अधिक्षम्
अधिक्षाव
अधिक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अधिक्षत
अधिक्षेताम्
अधिक्षन्त
मध्यम
अधिक्षथाः
अधिक्षेथाम्
अधिक्षध्वम्
उत्तम
अधिक्षे
अधिक्षावहि
अधिक्षामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अधिक्ष्यत
अधिक्ष्येताम्
अधिक्ष्यन्त
मध्यम
अधिक्ष्यथाः
अधिक्ष्येथाम्
अधिक्ष्यध्वम्
उत्तम
अधिक्ष्ये
अधिक्ष्यावहि
अधिक्ष्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धिक्षेत्
धिक्षेताम्
धिक्षेयुः
मध्यम
धिक्षेः
धिक्षेतम्
धिक्षेत
उत्तम
धिक्षेयम्
धिक्षेव
धिक्षेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धिक्षेत
धिक्षेयाताम्
धिक्षेरन्
मध्यम
धिक्षेथाः
धिक्षेयाथाम्
धिक्षेध्वम्
उत्तम
धिक्षेय
धिक्षेवहि
धिक्षेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
धिक्ष्येत
धिक्ष्येयाताम्
धिक्ष्येरन्
मध्यम
धिक्ष्येथाः
धिक्ष्येयाथाम्
धिक्ष्येध्वम्
उत्तम
धिक्ष्येय
धिक्ष्येवहि
धिक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धिक्षतु
धिक्षताम्
धिक्षन्तु
मध्यम
धिक्ष
धिक्षतम्
धिक्षत
उत्तम
धिक्षाणि
धिक्षाव
धिक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धिक्षताम्
धिक्षेताम्
धिक्षन्ताम्
मध्यम
धिक्षस्व
धिक्षेथाम्
धिक्षध्वम्
उत्तम
धिक्षै
धिक्षावहै
धिक्षामहै
कर्मणि
एक
द्वि
बहु
प्रथम
धिक्ष्यताम्
धिक्ष्येताम्
धिक्ष्यन्ताम्
मध्यम
धिक्ष्यस्व
धिक्ष्येथाम्
धिक्ष्यध्वम्
उत्तम
धिक्ष्यै
धिक्ष्यावहै
धिक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धिक्षिष्यति
धिक्षिष्यतः
धिक्षिष्यन्ति
मध्यम
धिक्षिष्यसि
धिक्षिष्यथः
धिक्षिष्यथ
उत्तम
धिक्षिष्यामि
धिक्षिष्यावः
धिक्षिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धिक्षिष्यते
धिक्षिष्येते
धिक्षिष्यन्ते
मध्यम
धिक्षिष्यसे
धिक्षिष्येथे
धिक्षिष्यध्वे
उत्तम
धिक्षिष्ये
धिक्षिष्यावहे
धिक्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धिक्षिता
धिक्षितारौ
धिक्षितारः
मध्यम
धिक्षितासि
धिक्षितास्थः
धिक्षितास्थ
उत्तम
धिक्षितास्मि
धिक्षितास्वः
धिक्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दिधिक्ष
दिधिक्षतुः
दिधिक्षुः
मध्यम
दिधिक्षिथ
दिधिक्षथुः
दिधिक्ष
उत्तम
दिधिक्ष
दिधिक्षिव
दिधिक्षिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिधिक्षे
दिधिक्षाते
दिधिक्षिरे
मध्यम
दिधिक्षिषे
दिधिक्षाथे
दिधिक्षिध्वे
उत्तम
दिधिक्षे
दिधिक्षिवहे
दिधिक्षिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धिक्ष्यात्
धिक्ष्यास्ताम्
धिक्ष्यासुः
मध्यम
धिक्ष्याः
धिक्ष्यास्तम्
धिक्ष्यास्त
उत्तम
धिक्ष्यासम्
धिक्ष्यास्व
धिक्ष्यास्म
कृदन्त
क्त
धिक्षित
m.
n.
धिक्षिता
f.
क्तवतु
धिक्षितवत्
m.
n.
धिक्षितवती
f.
शतृ
धिक्षत्
m.
n.
धिक्षन्ती
f.
शानच्
धिक्षमाण
m.
n.
धिक्षमाणा
f.
शानच् कर्मणि
धिक्ष्यमाण
m.
n.
धिक्ष्यमाणा
f.
लुडादेश पर
धिक्षिष्यत्
m.
n.
धिक्षिष्यन्ती
f.
लुडादेश आत्म
धिक्षिष्यमाण
m.
n.
धिक्षिष्यमाणा
f.
तव्य
धिक्षितव्य
m.
n.
धिक्षितव्या
f.
यत्
धिक्ष्य
m.
n.
धिक्ष्या
f.
अनीयर्
धिक्षणीय
m.
n.
धिक्षणीया
f.
लिडादेश पर
दिधिक्ष्वस्
m.
n.
दिधिक्षुषी
f.
लिडादेश आत्म
दिधिक्षाण
m.
n.
दिधिक्षाणा
f.
अव्यय
तुमुन्
धिक्षितुम्
क्त्वा
धिक्षित्वा
ल्यप्
॰धिक्ष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023