Declension table of dhikṣamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣamāṇā | dhikṣamāṇe | dhikṣamāṇāḥ |
Vocative | dhikṣamāṇe | dhikṣamāṇe | dhikṣamāṇāḥ |
Accusative | dhikṣamāṇām | dhikṣamāṇe | dhikṣamāṇāḥ |
Instrumental | dhikṣamāṇayā | dhikṣamāṇābhyām | dhikṣamāṇābhiḥ |
Dative | dhikṣamāṇāyai | dhikṣamāṇābhyām | dhikṣamāṇābhyaḥ |
Ablative | dhikṣamāṇāyāḥ | dhikṣamāṇābhyām | dhikṣamāṇābhyaḥ |
Genitive | dhikṣamāṇāyāḥ | dhikṣamāṇayoḥ | dhikṣamāṇānām |
Locative | dhikṣamāṇāyām | dhikṣamāṇayoḥ | dhikṣamāṇāsu |