Declension table of ?dhikṣamāṇā

Deva

FeminineSingularDualPlural
Nominativedhikṣamāṇā dhikṣamāṇe dhikṣamāṇāḥ
Vocativedhikṣamāṇe dhikṣamāṇe dhikṣamāṇāḥ
Accusativedhikṣamāṇām dhikṣamāṇe dhikṣamāṇāḥ
Instrumentaldhikṣamāṇayā dhikṣamāṇābhyām dhikṣamāṇābhiḥ
Dativedhikṣamāṇāyai dhikṣamāṇābhyām dhikṣamāṇābhyaḥ
Ablativedhikṣamāṇāyāḥ dhikṣamāṇābhyām dhikṣamāṇābhyaḥ
Genitivedhikṣamāṇāyāḥ dhikṣamāṇayoḥ dhikṣamāṇānām
Locativedhikṣamāṇāyām dhikṣamāṇayoḥ dhikṣamāṇāsu

Adverb -dhikṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria