Declension table of ?didhikṣāṇa

Deva

NeuterSingularDualPlural
Nominativedidhikṣāṇam didhikṣāṇe didhikṣāṇāni
Vocativedidhikṣāṇa didhikṣāṇe didhikṣāṇāni
Accusativedidhikṣāṇam didhikṣāṇe didhikṣāṇāni
Instrumentaldidhikṣāṇena didhikṣāṇābhyām didhikṣāṇaiḥ
Dativedidhikṣāṇāya didhikṣāṇābhyām didhikṣāṇebhyaḥ
Ablativedidhikṣāṇāt didhikṣāṇābhyām didhikṣāṇebhyaḥ
Genitivedidhikṣāṇasya didhikṣāṇayoḥ didhikṣāṇānām
Locativedidhikṣāṇe didhikṣāṇayoḥ didhikṣāṇeṣu

Compound didhikṣāṇa -

Adverb -didhikṣāṇam -didhikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria