Declension table of ?dhikṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhikṣiṣyantī dhikṣiṣyantyau dhikṣiṣyantyaḥ
Vocativedhikṣiṣyanti dhikṣiṣyantyau dhikṣiṣyantyaḥ
Accusativedhikṣiṣyantīm dhikṣiṣyantyau dhikṣiṣyantīḥ
Instrumentaldhikṣiṣyantyā dhikṣiṣyantībhyām dhikṣiṣyantībhiḥ
Dativedhikṣiṣyantyai dhikṣiṣyantībhyām dhikṣiṣyantībhyaḥ
Ablativedhikṣiṣyantyāḥ dhikṣiṣyantībhyām dhikṣiṣyantībhyaḥ
Genitivedhikṣiṣyantyāḥ dhikṣiṣyantyoḥ dhikṣiṣyantīnām
Locativedhikṣiṣyantyām dhikṣiṣyantyoḥ dhikṣiṣyantīṣu

Compound dhikṣiṣyanti - dhikṣiṣyantī -

Adverb -dhikṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria