Declension table of dhikṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikṣiṣyantī | dhikṣiṣyantyau | dhikṣiṣyantyaḥ |
Vocative | dhikṣiṣyanti | dhikṣiṣyantyau | dhikṣiṣyantyaḥ |
Accusative | dhikṣiṣyantīm | dhikṣiṣyantyau | dhikṣiṣyantīḥ |
Instrumental | dhikṣiṣyantyā | dhikṣiṣyantībhyām | dhikṣiṣyantībhiḥ |
Dative | dhikṣiṣyantyai | dhikṣiṣyantībhyām | dhikṣiṣyantībhyaḥ |
Ablative | dhikṣiṣyantyāḥ | dhikṣiṣyantībhyām | dhikṣiṣyantībhyaḥ |
Genitive | dhikṣiṣyantyāḥ | dhikṣiṣyantyoḥ | dhikṣiṣyantīnām |
Locative | dhikṣiṣyantyām | dhikṣiṣyantyoḥ | dhikṣiṣyantīṣu |