Conjugation tables of ?anubrū

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanubraumi anubrūvaḥ anubrūmaḥ
Secondanubrauṣi anubrūthaḥ anubrūtha
Thirdanubrauti anubrūtaḥ anubruvanti


MiddleSingularDualPlural
Firstanubruve anubrūvahe anubrūmahe
Secondanubrūṣe anubruvāthe anubrūdhve
Thirdanubrūte anubruvāte anubruvate


PassiveSingularDualPlural
Firstanubrūye anubrūyāvahe anubrūyāmahe
Secondanubrūyase anubrūyethe anubrūyadhve
Thirdanubrūyate anubrūyete anubrūyante


Imperfect

ActiveSingularDualPlural
Firstānubravam ānubrūva ānubrūma
Secondānubrauḥ ānubrūtam ānubrūta
Thirdānubraut ānubrūtām ānubruvan


MiddleSingularDualPlural
Firstānubruvi ānubrūvahi ānubrūmahi
Secondānubrūthāḥ ānubruvāthām ānubrūdhvam
Thirdānubrūta ānubruvātām ānubruvata


PassiveSingularDualPlural
Firstānubrūye ānubrūyāvahi ānubrūyāmahi
Secondānubrūyathāḥ ānubrūyethām ānubrūyadhvam
Thirdānubrūyata ānubrūyetām ānubrūyanta


Optative

ActiveSingularDualPlural
Firstanubrūyām anubrūyāva anubrūyāma
Secondanubrūyāḥ anubrūyātam anubrūyāta
Thirdanubrūyāt anubrūyātām anubrūyuḥ


MiddleSingularDualPlural
Firstanubruvīya anubruvīvahi anubruvīmahi
Secondanubruvīthāḥ anubruvīyāthām anubruvīdhvam
Thirdanubruvīta anubruvīyātām anubruvīran


PassiveSingularDualPlural
Firstanubrūyeya anubrūyevahi anubrūyemahi
Secondanubrūyethāḥ anubrūyeyāthām anubrūyedhvam
Thirdanubrūyeta anubrūyeyātām anubrūyeran


Imperative

ActiveSingularDualPlural
Firstanubravāṇi anubravāva anubravāma
Secondanubrūhi anubrūtam anubrūta
Thirdanubrautu anubrūtām anubruvantu


MiddleSingularDualPlural
Firstanubravai anubravāvahai anubravāmahai
Secondanubrūṣva anubruvāthām anubrūdhvam
Thirdanubrūtām anubruvātām anubruvatām


PassiveSingularDualPlural
Firstanubrūyai anubrūyāvahai anubrūyāmahai
Secondanubrūyasva anubrūyethām anubrūyadhvam
Thirdanubrūyatām anubrūyetām anubrūyantām


Future

ActiveSingularDualPlural
Firstanubraviṣyāmi anubraviṣyāvaḥ anubraviṣyāmaḥ
Secondanubraviṣyasi anubraviṣyathaḥ anubraviṣyatha
Thirdanubraviṣyati anubraviṣyataḥ anubraviṣyanti


MiddleSingularDualPlural
Firstanubraviṣye anubraviṣyāvahe anubraviṣyāmahe
Secondanubraviṣyase anubraviṣyethe anubraviṣyadhve
Thirdanubraviṣyate anubraviṣyete anubraviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanubravitāsmi anubravitāsvaḥ anubravitāsmaḥ
Secondanubravitāsi anubravitāsthaḥ anubravitāstha
Thirdanubravitā anubravitārau anubravitāraḥ


Perfect

ActiveSingularDualPlural
Firstananubrāva ananubrava ananubruva ananubraviva ananubruma ananubravima
Secondananubrotha ananubravitha ananubruvathuḥ ananubruva
Thirdananubrāva ananubruvatuḥ ananubruvuḥ


MiddleSingularDualPlural
Firstananubruve ananubruvivahe ananubruvahe ananubruvimahe ananubrumahe
Secondananubruṣe ananubruviṣe ananubruvāthe ananubruvidhve ananubrudhve
Thirdananubruve ananubruvāte ananubruvire


Benedictive

ActiveSingularDualPlural
Firstanubrūyāsam anubrūyāsva anubrūyāsma
Secondanubrūyāḥ anubrūyāstam anubrūyāsta
Thirdanubrūyāt anubrūyāstām anubrūyāsuḥ

Participles

Past Passive Participle
anubrūta m. n. anubrūtā f.

Past Active Participle
anubrūtavat m. n. anubrūtavatī f.

Present Active Participle
anubruvat m. n. anubruvatī f.

Present Middle Participle
anubruvāṇa m. n. anubruvāṇā f.

Present Passive Participle
anubrūyamāṇa m. n. anubrūyamāṇā f.

Future Active Participle
anubraviṣyat m. n. anubraviṣyantī f.

Future Middle Participle
anubraviṣyamāṇa m. n. anubraviṣyamāṇā f.

Future Passive Participle
anubravitavya m. n. anubravitavyā f.

Future Passive Participle
anubravya m. n. anubravyā f.

Future Passive Participle
anubravaṇīya m. n. anubravaṇīyā f.

Perfect Active Participle
ananubrūvas m. n. ananubrūṣī f.

Perfect Middle Participle
ananubrvāṇa m. n. ananubrvāṇā f.

Indeclinable forms

Infinitive
anubravitum

Absolutive
anubrūtvā

Absolutive
-anubrūya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria